म्यान्मारदेशे भयङ्करः भूकम्पः आगतः, जनाः ७.५ तथा ७ कम्पनतीव्रतया भयभीताः अभवन्

 | 
म्यान्मारदेशे भयङ्करः भूकम्पः आगतः, जनाः ७.५ तथा ७ कम्पनतीव्रतया भयभीताः अभवन्


म्यान्मारदेशे भयङ्करः भूकम्पः आगतः, जनाः ७.५ तथा ७ कम्पनतीव्रतया भयभीताः अभवन्


टिप्पणी- प्रथमभूकम्पस्य तीव्रतायां संशोधनं पुनः प्रकाशितम्।

म्यांमार, 28 मार्चमास :(हि.स.)। शुक्रवासरे म्यान्मारदेशे द्वौ शक्तिशालिनौ भूकम्पौ अनुभूतौ। भूकम्पेन क्षतिः कियती इति अद्यापि निश्चयः करणीयः । भूकम्पस्य प्रभावः म्यान्मारदेशस्य सीमायां स्थितेषु भारतीयराज्येषु मणिपुर-मिजोरम-राज्येषु अपि च अन्येषु राज्येषु अपि अनुभूयते स्म । अस्य भूकम्पस्य केन्द्रं म्यान्मारदेशस्य अन्तः गभीरे स्थितम् आसीत् ।

भारतीय भूकम्पविज्ञानविज्ञानकेन्द्रात् प्राप्तसूचनानुसारम् अद्य प्रातः ११:५०:५२ वादने म्यान्मारदेशे प्रथमः भूकम्पः अनुभूतः। अस्य तीव्रता रिक्टर्-मापने ७.५ इति मापिता । अस्य भूकम्पस्य केन्द्रं भूमौ १० किलोमीटर् अधः आसीत् । भूकम्पस्य केन्द्रं २१.९३ उत्तराक्षांशं ९६.०७ पूर्वदेशान्तरं च आसीत् ।

भूकम्पस्य द्वितीयः कम्पः ततः किञ्चित्कालानन्तरं अर्थात् १२:०२:०७ वादने अनुभूतः । अस्य तीव्रता रिक्टर्-मापने ७.० इति मापिता । भूकम्पस्य केन्द्रं २१.४१ उत्तराक्षांशं ९५.४३ पूर्वदेशान्तरं च आसीत् तथा च भूकम्पस्य केन्द्रं भूमौ १० किलोमीटर् अधः इति कथ्यते एतेषां भूकम्पकम्पानाम् कारणेन अद्यापि किमपि क्षति इत्यस्य वार्तां नास्ति ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA